SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7356 A DESCRIPTIVE CATALOGUE OF No. 10788. प्रत्यङ्गिरास्तोत्रम्, PRATYANGIRĀSTOTRAM Pages, 2. Lines, 12 on a page. ___Begins on fol 35a of the MS. described under No. 4.38 and not on fol. 36a as stated therein. ___ Incomplete. A eulogy on the goddess Pratyaugirà, a manifestation of Sakti, thedue repetition of which is considered to be efficacious in the accomplishment of one's desires. Beginning: अस्य श्रीप्रत्यङ्गिरासम्मेलनस्तोत्रमहामन्त्रस्य महादेव ऋषिः, अनुष्टुप छन्दः, प्रत्यङ्गिरा देवता। इष्टकाम्यार्थे जपे विनियोगः । मन्दरस्थं सुखासीनं भगवन्त महेश्वरम् । समुपागम्य चरणी भवानी पर्यपृच्छत ॥ श्रीदेवी दारुणा विद्या प्रत्यङ्गिरमहोदया। नरनारीहितार्थायाचलानां रक्षणाय च ।। राज्ञां मण्डलितानां च दीनानां च महेश्वरि । विदुषां च द्विजातीनां विशेषेणार्थसिद्धिनी ॥ महाभयेषु घोरेषु विद्युदग्निभयेषु च । व्याघ्रदंष्ट्राखना(नखा)घाते नदीनदसमुद्रके ॥ अभिचारेषु सर्वेषु युद्धे भज भयेषु च । सौभाग्यजननी नित्यं नृणां वधकरी तथा ।। तां विद्यां भो सुराधीश कथयस्व महाप्रभो। साधु साधु महाभागे जनानां हितकारिणि ।। तां विद्यां भूसुराध्यक्षे कथयामि समन्ततः । देवि प्रत्यङ्गिरे विद्या सर्वग्रहनिपातिनी ।। स्त्रीबालप्रभृतीनाञ्च जन्तूनां हितकारािण ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy