SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MAN USORIPTS. 7353 7353 End: इति परमरहस्यस्तोत्रमेतत्परायण(त्पुराणं) प्रथितमुषसि भक्त्या ध्यानपूर्व जपेद्यः । जगति निखिलभाग्यं दीर्घमायुः सुपुत्रान् विपुलविमलकीर्तिं प्राप्य मुक्तो भवेत्सः ।। Colophon: इत्याकाशभैरवकल्पे विश्वरूपस्तुतिनामाष्टमोपदेशः ॥ No. 10782. प्रतिक्रियाशूलिनीस्तोत्रम्. PRATIKRIYĀŠŪLINĪSTOTRAM. Pages, 7. Lines, 5 on a page. ___ Begins on fol. 75a of the MS. described under Nos. 537 and 7247. Complete. Similar to the above. Beginning : अस्य श्रीशूलिनीदुर्गापरमेश्वरी(स्तोत्र)महामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीशूलिनीदुर्गापरमेश्वरी देवता । उवाच ईश्वर उवाच शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यमनुत्तमम् । प्रतिक्रियाशूलिनीयं स्तोत्रं यन्त्रमभीष्टदम् ॥ जगद्विते जगन्मातर्जगन्नेत्रे जगन्मये । जगद्दरितजालेभ्यो रक्ष मामहितान् हर ॥ End: प्रतिक्रियास्तोत्रमिदं रहस्यं जपेद् द्विसन्ध्यं प्रतिवासरं यः । अवाप्य कामानखिलान्मनीषी (वि)भाव्यते मुक्तिमुपैति नित्यम् ॥ * 562-A For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy