SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7347 Beginning : कल्याणोज्वलकार्मुकोद्यतकरामानन्दमन्दस्मितां कारुण्याङ्कशपञ्चबाणसहितां कन्दर्पदर्पोज्वलाम् । कामाकर्षणदिव्यपाशसुभगां कान्त्योग्रकोटिप्रभा काञ्चीच्छायतनुप्रभां त्रिनयनां ध्यायेच्छिवां शाम्भवीम् ।। एकाकारतया प्रपञ्चभरणामेकान्तसंचारिणीमेको देव इति प्रसिद्धवचनां प्रख्यातचिन्मातृकाम् । एकाराङ्कितबैन्दवीव(सु)रसिकामेणाङ्कचूडप्रियामेकीभूतचराचरात्मनिलयामेकाक्षरीमावहे ॥ End: कल्याणस्तुतिमेव दैत्यमथनं हीङ्कारमन्त्रात्मकं सर्वाम्नायकरं महत्परधनालङ्कारहीङ्कारदम् । सार्वज्ञ्यादिसमस्तसिद्धकलनं हीङ्कारसाम्राज्यदं भक्तया सोत्रमिदं पठिष्यति जनो हीङ्कारमूर्तिः क्षणात् ॥ No. 10772. देवीपञ्चरत्नमाला. DEVIPAÑCARATNAMÁLA. Page, 1. Lines, 6 on a page. Begins on fol. 39a of the MS. described under No. 673. Complete. Five stanzas in praise of the goddess Dāvī; attributed to Saikarācārya. Beginning: तुलाकोटीकोटीकिरणपरिपाटीदिनकर नखच्छायामायानवनलिनदायादविभवम् । पदं सेवे भाव तव पदविभावे व्यवसितं जगन्मातः प्रातः कमलमुखि नातः परतरम् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy