SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7342 A DESCRIPTIVE CATALOGUE OF End: लसत्कमलमप्यङ्ग्री यस्याः कमलतामलम् । अनीनयच्छ्यिा गत्या मराली धवलच्छविम् ॥ या रा] पादाब्जनखाग्रमङ्गनिचये केशप्रपञ्चापदानौपम्यप्रतियोगियोगिविभवभ्राजिष्णुताजृम्भिता । श्रि(स)ष्ट्रास्त्रप्रकृतित्वमस्त्रनिकरैः स्वस्य व्यनक्तीव या प्रालेयाचलपूर्वपुण्यविकृतिं प्रत्येमि तां देवताम् ।। Colophon: इति त्रिपुरसुन्दरीस्तोत्रं समाप्तम् ॥ No. 10762. त्रिपुरसुन्दर्यष्टकम्. TRIPURASUNDARYAŞTAKAM. Pages, 2. Lines, 5 on a page. Begins on fol. 11a of the MS. described under No. 5559. Complete. Eight stanzas in praise of the goddess Tripurasundarī. Beginning: कदम्बवनवासिनीं मुनिकदम्बकादम्बिनीं नितम्बजितभूधरां सुरनितम्बसुत(कदम्बसं)सेविताम् । नवाम्बुरुहलोचनां (सु)मलिना[वा]म्बुदश्यामलां त्रियम्बककुटुम्बिनी त्रिपुरसुन्दरीमाश्रये ॥ १॥ End: सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समुद्रहास(ते)क्षणां सशरचापपाशाङ्कुशाम् । अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां त्रियम्बककुटुम्बिनी त्रिपुरसुन्दरीमाश्रये ॥ ८ ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy