SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7336 A DESORIPTIVE CATALOGUE OF End: इति विरचितमेतत्स्तोत्रमत्यन्तगोप्यं मनुवरशुभवर्णश्लोकरलं सुगम्यम् । प्रतिदिनमुदितेऽर्के विश्ववन्द्यां विभाव्य स्मरति सकलसिद्ध्यै यः पुमान् स त्वमेव ॥ Colophon: इति षोडशाक्षरीस्तवराजः समाप्तः ॥ ___No. 10751. त्रिपुरसुन्दरीस्तवराजः. TRIPURASUNDARĪSTAVARAJAH. Pages, 9. Lines, 9 on a page. Begins on fol. 1a of the MS. described under No. 7833. Complete. A very important eulogy in praise of the goddess Tripurasundarī, who is a manifestation of Sakti. This is also called Pañcamistavarāja. Beginning: नमामि सद्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम् । शिरसा योगपीठस्थं मुक्तिकाम्यार्थसिद्धये ॥ या नित्या परमा शक्ति(जंगच्चैतन्यरूपिणी)। तां नमामि महादेवीं पञ्चमीमातृरूपिणीम् । यस्यां सर्व समुत्पन्नं यस्यां तत्प्रतितिष्ठति । End: देव्याः स्तोत्रं पठित्वा च ध्रुवं मुच्येत बन्धनात् । इति त्रिपुरसुन्दर्याः स्तवराजं मनोहरम् । रक्षामन्त्रं च शुभदं शिवेन परिकीर्तितम् ॥ Colophon : इति स्तवराजः संपूर्णः ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy