SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7330 A DESCRIPTIVE CATALOGUE OF A eulogy on the goddess Kirätavārāhī, terrible in appearance and intent upon the destruction of her enemies. Beginning : अस्य श्रीकिरातवाराहीस्तोत्रमन्त्रस्य दूर्वास ऋषिः, अनुष्टुप् छन्दः, किरातवाराही देवता । हुं बीजम् । रं शक्तिः, को कीलकम्, मम सर्वशत्रुक्षयार्थे विनियोगः। उग्ररूपां महादेवीं शत्रुनाशनतत्पराम् । क्रूरां किरातवाराहीं वन्देऽहं कार्यसिद्धये ॥ End: एतत् किरातवाराह्याः स्तोत्रमापन्निवारणम् ॥ मारकं सर्वशत्रूणां भक्ताभीष्टफलप्रदम् । त्रिसन्ध्यं यत्पठेद्यस्तु तत्रोक्तफलमश्नुते ॥ Colophon: इति किरातवाराहीस्तोत्रं संपूर्णम् ।। No. 10742. किरातवाराहीस्तोत्रम्, KIRĀTAVĀRĀHİSTOTRAM. Pages, 4. Lines, 5 on a page. Begins on fol. 45a of the MS. described under No. 5661. Complete. Same work as the above, but with the addition of a few stanzas at the end as given below. End: मुसलेनाथ शत्रूणां मारयन्ति स्मरन्ति ये । एवं ध्यायज्जपेद्देवी जनवश्यमवाप्नुयात् ॥ दष्ट्रोडतभुजां नित्यं प्राणवायुं प्रयच्छति । दुर्वासं संस्मरेदेवीं भूलाभं याति बुद्धिमान् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy