________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6771
6771
TIE SANSKRIT MANUSCRIPTS. हां ही सुबीजमुखहोमपदान्तमन्त्ररोज्वालिनीप्रमुखकैर्मम पादनाभि । वक्षःस्थलाननशिरांसि च रक्ष रक्ष त्वं देव्यमीभिरिति पञ्चविधैः सुमन्त्रैः ॥
End:
इत्थं पण्डितमल्लिषेणरचितं श्रीज्वालिनीदेविका- . स्तोत्रं शान्तिकरं भयापहरणं सौभाग्यसंपत्करम् । प्रातमस्तकसंनिवेशितकरो नित्यं पठेद्यः पुमान् श्रीसौभाग्यमनोऽभिवाञ्छितफलं प्राप्नोत्यसौ लीलया ॥
No. 9510. श्रुतभक्तिः .
SRU TABHAKTIH. Pages, 6. Lines, 7 on a page.
Begins on fol. 30a of the MS. described under No. 8734. Complete.
In praise of the various kinds of knowledge recognised by the Jainas. Beginning:
स्तोष्ये सज्ज्ञानानि परोक्षप्रत्यक्षभेदभिन्नानि । लोकालोकविलोकनलोलितसल्लोकलोचनानि सदा ॥ अभिमुखनियमितबोधनमाखिलबोधिकमनिन्द्रियेन्द्रियजम् । बह्वाधवग्रहादिकश्रुतषट्त्रिंशत्रिशतभेदम् ॥ विविधर्द्धिवृद्धकोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकम् ।
संभिन्न श्रोत्रतया साध श्रुतभाजनं वन्दे ॥ End:
एवमभिष्टुवतो मे ज्ञानानि समस्तलोकचढूंषि । लघु भवताज्ज्ञानईिज्ञानफलं सौख्यमच्यवनम् ॥
सिग्घअ सुदगाहं जिनवर वसहापयत्थत्तु ॥
525
For Private and Personal Use Only