SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6771 6771 TIE SANSKRIT MANUSCRIPTS. हां ही सुबीजमुखहोमपदान्तमन्त्ररोज्वालिनीप्रमुखकैर्मम पादनाभि । वक्षःस्थलाननशिरांसि च रक्ष रक्ष त्वं देव्यमीभिरिति पञ्चविधैः सुमन्त्रैः ॥ End: इत्थं पण्डितमल्लिषेणरचितं श्रीज्वालिनीदेविका- . स्तोत्रं शान्तिकरं भयापहरणं सौभाग्यसंपत्करम् । प्रातमस्तकसंनिवेशितकरो नित्यं पठेद्यः पुमान् श्रीसौभाग्यमनोऽभिवाञ्छितफलं प्राप्नोत्यसौ लीलया ॥ No. 9510. श्रुतभक्तिः . SRU TABHAKTIH. Pages, 6. Lines, 7 on a page. Begins on fol. 30a of the MS. described under No. 8734. Complete. In praise of the various kinds of knowledge recognised by the Jainas. Beginning: स्तोष्ये सज्ज्ञानानि परोक्षप्रत्यक्षभेदभिन्नानि । लोकालोकविलोकनलोलितसल्लोकलोचनानि सदा ॥ अभिमुखनियमितबोधनमाखिलबोधिकमनिन्द्रियेन्द्रियजम् । बह्वाधवग्रहादिकश्रुतषट्त्रिंशत्रिशतभेदम् ॥ विविधर्द्धिवृद्धकोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकम् । संभिन्न श्रोत्रतया साध श्रुतभाजनं वन्दे ॥ End: एवमभिष्टुवतो मे ज्ञानानि समस्तलोकचढूंषि । लघु भवताज्ज्ञानईिज्ञानफलं सौख्यमच्यवनम् ॥ सिग्घअ सुदगाहं जिनवर वसहापयत्थत्तु ॥ 525 For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy