________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6789
तद्वत्ते चरणारुणाम्बुजयुगस्तोत्रोन्मुखानां नृणां विघ्नाः कामविनायकाश्च सहसा शाम्यन्त्यहो विस्मयः ।।
End:
शान्ति शान्तिजिनेन्द्र शान्तमनसस्त्वत्पादपद्माश्रयाः संप्राप्ताः पृथिवीतलेऽपि बहवः शान्त्यर्थिनः पाणिनः । पण्यात्मन्मम भाक्तिकस्य च विभो दृष्टिं प्रसन्नां कुरु त्वत्पादद्वयदैवतस्य पठतः शान्त्यष्टकं भक्तितः ॥
No. 9506. शान्त्यष्टकम.
SANTYASTAKAM. Pages, 4. Lines, 5 on a page.
Begins on fol. 56 of the Ms. described under No. 8746. Complete. Same work as the above.
No. 9507. शान्त्यष्टकम्.
SANTYASTAKAM. Pages, 3. Lines, 7 on a page.
Begins on fol. 23b of the MS. described under No. 8734. Complete.
Similar to the above. Herein the supplicant specially prays the Jina to confer peace on all people. Beginning:
शान्तिजिनं शशिनिर्मलवकं शीलगुणव्रतसंयमपात्रम् ।
अष्टशतार्चितलक्षणगात्रं नौमि जिनोत्तममम्बुजनेत्रम् ॥ End:
संपूजकानां प्रतिपालकानां यतीन्द्रसामान्यतपोधनानाम् । देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्ति भगवान् जिनेन्द्रः ॥
For Private and Personal Use Only