________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6767
___No. 9502. वृषभाष्टकम्.
VRSA BHASTA RAM. Pages, 4. Lines, 5 on a page.
Begins on fol. 176 of the MS. described unrier No. 8746. Complete.
Eight stanzas in praise of the first Tirthankara named Vrṣabhadeva. Beginning:
इन्द्रोरगेन्द्रमनुजेन्द्रकिरीटकोटिमाणिक्यमञ्जुलमरीचिविराजिताङ्गिम् ।
नाकाङ्गनानटनशोभितनाट्यरङ्गं तीर्थकर वृषभनाथमहं नमामि ॥ End:
वृषभेशाष्टकं भक्तया यः पठेत्स(त)त[म]क्रम(मात्)। भूशचीमुक्तिकान्तानां कान्तो भवति निश्चितम् ।।
No. 9503. शम्भवपञ्चकम्.
SAMBHAVAPAÑOAKAM. Pages, 2. Lines, 7 on a page.
Begins on fol. 50a of the MS. described under No. 8734, wherein this work has been mentioned as Jinanāthapañoaka in the list of other works given therein.
Complete.
Five stanzas in praise of Sanıbhavanātha, who is considered to be the third of the Tirthanlaras. Beginning:
त्वं शंभवः शं(सन्)भवतरु(तीव्र)रोगैः संतप्यमानस्य जनस्य लोके।
आसीरिहाकस्मिक एव वैद्यो वैद्यो यथा (देहि)रुज. प्रशान्त्यै ॥ End:
शक्रोऽप्यशक्तस्तव पुण्यकीर्तेः स्तुत्यां प्रवृत्तः किमु मादृशोऽज्ञः। तथापि भक्तथा स्तुतपादपद्मो ममार्य देयाः शिवतातिमुच्चैः ।।
For Private and Personal Use Only