SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6761 End: तं जीवदयावण्णतढामदणवजिदीसमी अभवे । सत्तभअविप्पमुक्के सत्ताणभयक्करे वन्दे ।। योगीश्वरान् जिनान् सिद्धान् योगनिधूतकल्मषान् । यौगैस्त्रिभिरहं वन्दे योगस्कन्धप्रतिष्ठितान् ।। गिरिकन्दरदुर्गेषु ये वसन्ति दिगम्बराः ।। पाणिपात्रमठाहारास्ते यान्ति परमां गतिम् ॥ गमणं समाहिमरणं जिणगुणसंपत्तिहोम्मज्झम् ॥ ___No. 9491. वर्धमानचन्द्रस्तोत्रम. VARDHAMĀNACANDRASTOTRAM. Pages, 3. Lines, i on a page. ____Begins on fol. 42a of the MS. described under No. 8734, wherein this work has been mentioned as Vardhamāpacandrāştaka 40a in the list of other works given therein. Complete. In praise of Vardhamāna who is considered to be the twentyfourth Tīrth ankara. Beginning: विबुधपतिखगपनरपतिधनदोरगभूतयक्षपतिमहितम् । अतुलसुखविमलनिरुपमशिवममलमनामयं प्राप्तम् ।। कल्याणैः संस्तोष्ये पञ्चभिरनघं त्रिलोकपरमगुरुम् । भव्यजनतुष्टिजननैर्दुरवापैः सन्मतिं भक्त्या । End: इत्येवं भगवति वर्धमानचन्द्रे यः स्तोत्रं पठति सुसन्ध्ययोईयोर्हि । सोऽनन्तं परमसुखं नृदेवलोके भुक्त्वान्ते शिवपदमक्षयं प्रयाति ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy