________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6768
A DESCRIPTIVE OATALOGUE OF
Beginning :
भक्तामरप्रणतमौलिमणिप्रभाभिरुद्योतितं दलितपापतमावितानम् । सम्यक्प्रणम्य जिनपादयुगं युगादा. वालम्बनं भवनिधौ पततां जनानाम् ।। यः संस्तुतः सकलवाङ्मयतत्त्वबोधादुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥
End:
स्तोत्रस्रजं तव जिनेन्द्र गुणैर्निबद्धां भक्तया मया विविधवर्णविचित्रपुष्पाम् । धत्ते जनो यमि(इ)ह कण्ठगतामजस्रं
तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ Colophon:
इति भक्तामरस्तोत्रं संपूर्णम् ॥
No. 8486. भूपालस्तोत्रम्.
BHUPĀLASTOTRAM. Pages, 11. Lines, 7 on a page.
Begins on fol. 21a of the MS. described under No. 8738. Complete.
Twenty-four stanzas in praise of Jina: by Bhāpāla. Beginning:
श्रीलालायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत् । स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रदं प्रातः पश्यति कल्पपादपदलच्छायं जिनाभिद्वयम् ॥
For Private and Personal Use Only