SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6768 A DESCRIPTIVE OATALOGUE OF Beginning : भक्तामरप्रणतमौलिमणिप्रभाभिरुद्योतितं दलितपापतमावितानम् । सम्यक्प्रणम्य जिनपादयुगं युगादा. वालम्बनं भवनिधौ पततां जनानाम् ।। यः संस्तुतः सकलवाङ्मयतत्त्वबोधादुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ End: स्तोत्रस्रजं तव जिनेन्द्र गुणैर्निबद्धां भक्तया मया विविधवर्णविचित्रपुष्पाम् । धत्ते जनो यमि(इ)ह कण्ठगतामजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ Colophon: इति भक्तामरस्तोत्रं संपूर्णम् ॥ No. 8486. भूपालस्तोत्रम्. BHUPĀLASTOTRAM. Pages, 11. Lines, 7 on a page. Begins on fol. 21a of the MS. described under No. 8738. Complete. Twenty-four stanzas in praise of Jina: by Bhāpāla. Beginning: श्रीलालायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत् । स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रदं प्रातः पश्यति कल्पपादपदलच्छायं जिनाभिद्वयम् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy