________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8751
In praise of Nandīśvara who is considered to be a devotee of the Jina. Beginning:
त्रिदशपतिमकुटतटगतमणिगणकरनिकरसलिलधाराधौत । क्रमकमलयुगलजिनपतिरुचिरप्रतिबिम्बविलयविरहिनिलयान् ॥ निलयानहमिह मनसा सहसा प्रणिपतनपूर्वमवनौम्यवनौ । त्रय्यां त्रय्या शुद्धया निसर्गशुद्धान् विशुद्धये धनरजसाम् ॥ नन्दीश्वरसवीपी नन्दीश्वरजलधिपरिवृते धृतशोभे। चन्द्रकरनिकरसंनिभरुद्रयशोऽधित दिङ्महीमण्डलके ।। संध्यासु तिसृषु नित्यं पठेद्यदि स्तोत्रमेतदुत्तमयशसाम् । सर्वज्ञानां सार्वं त्वां लभते श्रुतपरिणि(ण)तं पदममितम् ।।
End:
No. 9474. नमिनाथपश्चकम्.
NAMINĀTHAPAÑCAKAM. Pages, 2. Lines, 7 on a page.
Begins on fol. 58a of the MS. described under No. 8734, wherein this work has been omitted to be mentioned in the list of other works given therein.
Complete.
Five stanzas in praise of Naminātha who is considered to be the twenty-first Tirthankara. Beginning:
स्तुतिः स्तोतुः साधोः कुशलपरिणामाय स तदा भवेन्मा वा स्तुत्यः फलमपि ततस्तस्य च सतः । किमेवं संवि(खि)द्यजगति सुलभे श्रायसपदे
स्तुयान त्वा विद्वान् सततमभिपूज्यं नमिजिनम् ॥ १ ॥ End:
वपुर्भूपालेषः(श)व्यवधिरहितं शान्तकरणं यतस्ते संचष्टे स्मरशरविषातङ्कविलयम् ।
For Private and Personal Use Only