SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6744 Beginning: End: www.kobatirth.org End : A DESORIPTIVE CATALOGUE OF तुभ्यं नमोऽस्तु शिवशंक (र) शंकराय तुभ्यं नमोऽस्तु कृतकृत्यमहोन्नताय । तुभ्यं नमोऽस्तु घनघातिविनाशनाय तुभ्यं नमोऽस्तु विभवे जिनगुम्म (म्भ ) पाय ॥ १ ॥ तुभ्यं नमोस्तुनि (स्त्व) खिललोकवि लोकनाय तुभ्यं नमोऽस्तु परमार्थगुणाष्टकाय । Beginning: तुभ्यं नमो [स्तु ] जिनु (न) गणाधिपपावनाय तुभ्यं नमोऽस्तु विभवे जिनगुम्म (म्भ ) पाय ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 9460. जिनेन्द्रस्तुतिः. JINENDRASTUTIḤ. Pages, 5. Lines, 7 on a page. Begins on fol. 66 of the Ms. described under No. 8734, wherein this work has been omitted to be mentioned in the list of other works given therein. Complete. Similar to the above. निःसङ्गोऽहं जिनानां सदनमनुपमं त्रिः परीत्यैत्य भक्तचा स्थित्वा गत्वा निषिध्यच्चरणपरिणतोऽन्तः शनैर्हस्तयुग्मम् । फाले संस्थाप्य बुद्ध्या मम दुरितहरं कीर्तये शक्रवन्धं निन्दादूरं सदाप्तं क्षयरहितममुं ज्ञानभानुं जिनेन्द्रम् || करचरणतनुविघातादटतो निहतः प्रमाणतः प्राणैः । ईर्यापथमिति भीत्या मुखे तद्दोषहान्यर्थम् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy