________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6736
A DESORIPTIVE CATALOGUB OF
Herein the Jaina supplicant conceives the temples of the Tirthankaras as being found in almost all conceivable places and then offers his worship to those temples. Beginning:
सद्भक्त्या देवलोके रविशशिभवने व्यन्तराणां निकाय्ये नक्षत्राणां निवासे ग्रहगणपटले तारकाणां विमाने। . पाताले पन्नगेन्द्रस्फुटमणिकिरणे ध्वस्तसान्दान्धकारे
श्रीमत्तीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ॥ End:
स्वर्गे माऽन्तरिक्षे गिरिशिखरहदे स्वर्णदीनीरतीरे शैलाने नागलोके जलनिधिपुलिने भूहाणां निकुञ्ज । ग्रामेऽरण्ये वने वा स्थलजलविषमे दुगमध्ये त्रिसंध्यं श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ॥
No. 9445. जिनतूणकस्तोत्रम्.
JINATÚŅAKASTOTRAM Pages, 8. Lines, 6 on a page.
Begins on fol. 70a of the MS. described under No. 8735, wherein this work has been mentioned as Jinapañcacă marastötra in the list of other works given therein.
Complete.
Stanzas in praise of Jina written in 'Tūņaka metre. Beginning:
अम्बरापगादिदिव्यतीर्थपावनोदकै. श्चन्दनेन्दुकुङ्कुमा(सिताश्म)भाभिरामकैः । मन्दराद्रिमस्तके सुरासुरौघपूजितं
बन्धुराङ्गमर्चयामि वीतरागमच्युतम् ॥ End:
वारिचन्दनाक्षतप्रसूनसज्जदुञ्चल चारुदीपधूपसत्फलौघदर्भपूर्वकैः ।
For Private and Personal Use Only