________________
Shri Mahavir Jain Aradhana Kendra
7236
Beginning :
End:
*
End:
www.kobatirth.org
स्थित्वा श्राम्यति पाद एष सुचिरं दृष्ट्रापि नो दृष्टयो विश्राम्यन्ति च वेत्रिणश्छटछटारावो न विश्राम्यति । कृतिरविच्छिन्ना तु सेबोद्धति -
छिन्ना कृष्णमृग वर्ण्यः केन वृषाचले सुरनृणां संमर्दकोलाहलः ||
भूषितं सर्वगात्रेषु कस्तूरीतिल कोज्ज्वलम् । उदयद्रविसद्रश्मि विकसत्कमलेक्षणम् ||
A DESCRIPTIVE CATALOGUE OF
Beginning :
चम्पकोपमनासाढ्यं नीलकुञ्चितकुन्तलम् साजापुलिनोपान्ते मण्डपे समलंकृतम् ।
श्रीशुकः -
Pages, 2. Lines, 8 on a page.
Begins on fol. 7a of the MS. described under No. 7536. Complete.
A hymn in praise of Hari attributed to the sage Suka.
It consists of the stanzas 13-20 of the fourth Adhyaya in the second Skandha of Śrī-Bhāgavata.
No. 10537. शुकस्तुतिः. SUKASTUTIH.
Acharya Shri Kailassagarsuri Gyanmandir
नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया । गृहीतशक्तित्रितयाय देहिनामन्तर्भवायानुपलक्ष्यवर्तिने ॥
श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ॥
For Private and Personal Use Only