SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7234 A DESCRIPTIVE CATALOGUE OF A hymn in praise of God Višņu in the Bhujangaprayāta metre. Beginning : चिदंशं विभुं निर्मलं निर्विकल्पं निरीहं निराकारमोंकारगम्यम् । गुणातीतमव्यक्तमेकं तुरीयं परब्रह्म यं वेद तस्मै नमस्ते । End: मुखे मन्दहासं नखे चन्द्रभासं करे चारुचक्रं सुरेशाभिवन्धम् । भुजङ्गे शयानं भजे रङ्गनाथं हरेरन्यदैवं न मन्ये न मन्ये । No. 10534. विष्णुमङ्गलाशासनम्. VIŞNUMANGALĀŚĀSANAM. Pages, 4. Lines, 4 on a page. Begins on fol. 14a of the MS. described under No. 1574. Complete. This is a hymn of praise and prayer addressed to God Vişnu worshipped under the name of Narasimba in Simbagiri, wbich is the same as Simbacala, in the Vizaga patam district. Each of the ten Avatāras of Vişou is praised successively in one of the stauzas. Beginning: आदावम्बुजसंभवादिविनुतः शान्तोऽर्चितः शाश्वतः संफुल्लामलपुण्डरीकनयनः पुण्यः पुराणः पुमान् । लोकेशः श्रुतिचोरसोमुख(दानव)हरो मत्स्यावतारो हरिः श्रीमान् सिंह(गिरीश्वरः करुणया दद्यात्सदा)मङ्गलम् ॥ End: म्लेच्छवातविनाशकः कलियुगान्तेऽश्वाधिरूढो महान् मायावी बहुभानुकोटिसदृशो भीमासिचक्रायुधः । यस्याङ्गीकृतकल्परूपविभवो भूमौ भविष्यान्वयः श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy