________________
Shri Mahavir Jain Aradhana Kendra
End:
THE SANSKRIT MANUSCRIPTS.
www.kobatirth.org
कवितार्किक (
"
वेगापगाकाञ्चिकाञ्चीपुरारत्नरत्नावलीकान्तिकान्तीकृते भागभागस्थिते पुण्यपुण्यक्षिते घामघामार्चितेरादरादर्चिते भूरिभूरिप्रदे पुण्यकोटीविमानेऽसमाने समाने सुमेरोर्मुदा ॥
तावकं नो भजे किंतु मे पावनं किंतु संमोहनं किंतु संजीवनम् । सिन्धुजानन्ददं कुन्दहानिस्फुरन्मन्दहासश्रियानन्दधारामिदम् || दिव्यकस्तूरिकाकुङ्कुमोद्भासितं नव्यमाल्यादिपुष्पादिगन्धोज्ज्वलम् । तवाभातरङ्गोज्ज्वलं चेतसि प्रत्यहं यातु पे (मे) चेतसोऽपेतु नो भूषितं समाजे ॥ त्वामहं शर्वरीशतं संततम् ||
) गुरवे नमः ॥
Colophon : करिगिरिदण्डकं संपूर्णम् |
·
No 10502. काकुलेशस्तव:. KĀKULĒŚASTAVAH.
Acharya Shri Kailassagarsuri Gyanmandir
No 10503. कृष्णकर्णामृतम्
KRSNAKARNĀMRTAM.
Pages, 4. Lines, 6 on a page.
Begins on fol. 1366 of the MS. described under No. 9388, wherein this work has been mentioned as Bhagavaddhyanamuktāvali in the list of other works given therein.
Fame work as that described under No. 9879 with full colophon as given below :---
इति निखिलतार्किकचूडामणिना श्रीमद्वेदान्ताचार्यसूनुना वरदगुरुणा विरचिता भगवद्धयानमुक्तावली संपूर्णा ॥
7223
Pages, 2. Lines, 5 on a page
Begins on fol. 19a of the MS. described under No. 1574. Contains the first eleven stanzas in the first Adhyaya.
554
For Private and Personal Use Only