SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7216 A DESCRIPTIVE CATALOGUE OF No. 10481. हरिस्तोत्रम्. HARISTOTRAM. Pages, 3. Lines, 7 on a page. Begins on fol. 26 of the MS. described under No. 5978. Complete ; as found in the Bhavişyõttarapurāņa. On the high efficacy and religious importance of contemplating on Hari, i.e., God Vişnu. Beginning: अर्जुन उवाच भुक्तिमुक्तिप्रदं देवं सर्वकामफलप्रदम् । सर्वसिद्धिप्रदं देवं तं नमामि जनार्दनम् ।। येन जप्त्वा जगन्नाथं मानवा यान्ति सद्गतिम् । ममोपरि कृपां कृत्वा सत्यं ब्रूहि जनार्दन ।। श्रीभगवानुवाच यदि पृच्छसि कौन्तेय सर्वतत्त्वं वदाम्यहम् । लोकानां च हितार्थाय इह लोके परत्र च । हरेर्नाम सदा पृष्ट्वा नित्यं पठति यो नरः । अपुत्रो भवते पुत्री सर्वान् कामान् यशोऽन्वितः ।। मङ्गलानि गृहं तस्य सर्वसौख्यानि भारत । अहोरात्राणि यत्रोक्तं हरिरित्यक्षरद्वयम् ।। हरेरमृतवाक्यानि योऽयं प्रातः पठेन्नरः । गोन्नस्त्रीबालहत्यादि मुच्यते सर्वपातकैः । End: हरेर्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ।। Colophon : इति भविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे हरिस्तोत्रं संपूर्णम ।। For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy