SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7194 A DESCRIPTIVE CATALOGUE of Same poem as the above, but together with a commentary by Rāmānujācārya, a disciple of Vēnkatācārya. Beginning: अथ भगवद्भाष्यकारसकाशाल्लब्धपरावरतत्त्वयाथात्म्यावबोधः श्रीवत्साङ्कमिश्रः कावेरीमध्यगताच्छ्रीरङ्गक्षेत्राद्दक्षिणस्यां दिशि वरगिरिवृषगिरि सिंहगिरिप्रभृतिनामभिः प्रसिद्धे महापर्वते कृतावतारं सुन्दरबाहुसुन्दरालंकारादिनामभिर्व्यवह्रियमाणं दिव्यप्रबन्धप्रसिद्धवैभवं महाविष्णुं स्वोज्जीवनार्थ सकलप्राणिहितार्थ च स्तोतुकामः प्रथमं स्तोत्रारम्भं प्रतिजानाति श्रीमन्तौ हरिचरणौ समाश्रितोऽहं स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ यतः कारणाद्भगवत्पादसमाश्रितः रामानुजमुनीन्द्रसकाशाल्लब्धबाघश्च ततः कारणान्नियः सन् तच्चरणसाक्षात्काराभिलाषी सुन्दरोरुबाहुनामानं विष्णुं स्तोष्ये इत्यन्वयः । हरिचरणौ समाश्रित इत्यनेन प्रबन्धादौ कर्तव्या नमस्क्रिया कृतेत्यनुसन्धेयम् ।। End: प्रार्थितमेव पुनः प्रार्थयन् स्तोत्रशेष परिसमापयति-इदमिति । पुनः पुनः विज्ञीप्सामि विज्ञापयितुमिच्छामीति हेतोरगतिरनन्यशरणः कृतपापो दुष्टमनाः कलुषबुद्धिरस्मीति च हेतोस्ते दयायाः पात्रमिति सर्व समञ्जसम् ॥ Colophon: इति रामानुजाचार्यविरचिता सुन्दरबाहुस्तोत्रव्याख्या संपूर्णा ॥ वेङ्कटाचार्यशिष्येण रामानुजविपश्चिता। सुन्दरेशस्तुतिव्याख्या यथामति विनिर्मिता ॥ No 10426. सुन्दरबाहुस्तवः---सव्याख्यः. SUNDARABĀHUSTAVA” WITH COMMENTARY. Pages, 54. Lines, 8 on a page. Begins on fol. 6a of the MS. described under No. 9850. For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy