SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir No. 10409. शरणागतिदीपिका -- सव्याख्या. SARAṆĀGATIDĪPIKĀ WITH COMMENTARY. Substance, palm-leaf. Size, 16 x 12 inches. Pages, 109. Lines, 5 on a page. Character, Grantha. Condition, slightly injured. Appearance, old. Complete. Same work as the above, but together with a commentary by Ghargya Venkatärya, a disciple of Dayesarya of Sri- Vatsagotra.. Beginning : काश्वदीपप्रकाशस्य कवितार्किककेसरी । चक्रे नुतिं महतुष्टयै शरणागतिदीपिकाम् || * 7185 米 For Private and Personal Use Only गार्ग्य श्रीवेङ्कटार्येण व्याख्या तस्या वितन्यते || आदौ स्तोता अर्थतः शब्दतश्च मङ्गलमाचरति द्वाभ्याम् । तत्र प्रथमेन श्लोकेन चिकीर्षित (प्रतिज्ञा) पूर्वकमात्मसमाधानं कुर्वन् प्रबन्धस्य विषयप्रयोजने च दर्शयन् तदधिकारिणोऽनुशास्ते (स्ति) - पद्मापतेरिति । पद्मापतेः स्तुतिपदेन विपच्यमानं ( . . . ) मान्यं यतीश्वरमहानस - संप्रदायम् ॥ पद्मापतेः स्तुतिपदेन स्तोत्र व्याजेन विपच्यमानं स्तोत्ररूपेण परिणतमित्यर्थः । मद्दाक्यसंवलितमपि अज्ञस्याशक्तस्यापवित्रस्य प्रेमविधुरस्य मम वचनबद्धमपि अजहत्स्वभावं स्वभावमपरित्यजन्तम् ; स्वभाव इह प्रामाणि कता प्रपन्नजनपरिग्राह्यता च । End: भेदे विश्लेषे प्राप्ते सति परब्रह्मसब्रह्मचारी परिणमति परस्य ब्रह्मणः सब्रह्मचारी समानभोग इत्यर्थः, 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मण | विपश्चितेति' इति श्रुतेः । स्तोत्रपठनमात्रेण सम्यग्ज्ञानी भूत्वा विमुक्तो भवतीति भावः ॥
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy