SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF End: 11822 Beginning: क्षोणीकोणशतांशपालनकलादुर्वारगर्वानलक्षुभ्यत्क्षुद्रनरेन्द्रचाटुरचनाधन्यान मन्यामहे । देवं सेवितुमेव निश्चिनुमहे योऽसौ दयालुः पुरा धानामुष्टिमुचे कुचेलमुनये दत्ते स्म वित्तेशताम् ॥ १॥ शरीरपतनावधि प्रभुनिषेवणापादनादबिन्धनधनञ्जयप्रशमदं धनं दन्धनम् । धनञ्जयविवर्धनं धनमुदूढगोवर्धनं सुसाधनमबाधनं सुमनसां समाराधनम् ॥ ५ ॥ नास्ति पित्रार्जितं किंचिन्न मया किंचिदार्जितम् । अस्ति मे हस्तिौलाग्रे वस्तु पैतामहं धनम् ॥ ६ ॥ No. 10401. शरणागतिदीपिका. SARAŅĀGATIDIPIKĀ. Pages, 17. Lines, 5 on a page. Begins on fol. 75a of the MS. described under No. 9388 Complete. Stanzas in praise of and showing his self-surrender to God Dīpaprakāša, worshipped in Conjeeveram : by Vēdāntadəsika. Beginning: श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवों में संनिधत्तां सदा हृदि । पद्मापतेः स्तुतिपदेन विपच्यमानं पश्यन्त्विह प्रपदनप्रवणा महान्तः । मद्वाक्यसंवलितमप्यजहत्स्वभावं मान्यं यतीश्वरमहानससंप्रदायम् ॥ नित्यं श्रिया वसुधया च निषेव्यमाणमव्याजनिर्भरदयाभरितं विभाति । वेदान्तवेद्यमिह वेगवतीसमीपे दीपप्रकाश इति दैवतमद्वितीयम् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy