SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7178 A DESORIPTIVE CATALOGUE OF End: श्रीवेङ्कटाद्रिनिलयः कमलाकामुकः पुमान् । अभङ्गुरविभूति, तरङ्गयतु मङ्गलम् ॥ कल्याणाद्भुतगात्राय कामितार्थप्रदायिने । श्रीमद्देङ्कटनाथाय श्रीनिवासाय मङ्गलम् ।। No. 10393. वेङ्कटेशस्तोत्रम्. VENKATĖŠASTOTRAM. Pages, 4. Lines, 6 on a page. Begins on fol. 2la of the MS. described under No. 9078, Complete; as found in the Varābapurāņa. Similar to the above. . This is in prose and composed in the form of a Malāmantra. Beginning: ___ओं नमो भगवते श्रीवेङ्कटेशाय ज्ञानलोचनाय सहस्रसूर्यप्रकाशाय द्वात्रिंशत्कलापरिपूर्णाय मत्स्यकूर्मवराहावताराय । End: "श्रीवेङ्कटेश स्मरणेन महादुःखान्नाशय सर्वराज्ञे सेवकान् परिवारान् कुरु कुरु । इत्येतत् स्तोत्रं पुण्यं सर्वदा यः पठेन्नरः । सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ।। तत्फलं समवाप्नोति भक्तिं मुक्तिं च विन्दति । . Colophon: इति श्रीमद्वराहपुराणे श्रीवेङ्कटेशगिरिमाहात्म्ये वेङ्कटेशक्षेत्रखण्डे सूतशौनकसंवादे श्रीवेङ्कटेशस्तोत्रं संपूर्णम् ॥ No. 10394. वेङ्कटेशस्तोत्रम्-कर्णाटकटीकासहितम्. VENKATEŚASTOTRAM WITH KANARESE COMMENTARY. Pages, 5. Lines, 5 on a page. Begins on fol. 586 of the MS. described under No. 5922. Complete. For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy