________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
7165
Complete.
Similar to the above. Beginning :
जय जय भो जगदीश गुणमुक्तामणिकोश विघटितभवपाश जलधिसुताधीश । नलिनदलादप्यरुणौ नियमिसतीकृतकरुणौ तव हृतमायावरणौ जीयास्ता(कोमलौ) चरणौ ॥ १ ॥
End:
शााख्यं धृतकाण्डं जयति हरेः(चारु) कादण्डम् । रिपुपटलीकृतदण्ड(संयति) रुचि(वि)जितमार्ताण्डम् ॥ १४ ॥ असिवल्लीसाहायो जयति करस्तव भूयः । जगदवनेकविधेयः कविसुखधौरेयः ॥ १५ ॥
No. 10360. विष्णुस्तोत्रम्.
VISNUSTOTRAM. Page, l. Lines, 5 on a page.
Begins on fol. 59a of the MS. described under No. 757. Incomplete.
Similar to the above. This work consits of six stanzas written in Āryā metre and intended to be sung, and it is hence called Satpadi. Beginning:
अविनयमपनय विष्णो दमय मनः कुरु मदीयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसारसागरतः ॥ End:
दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द । भवजलधिमथनमन्दरमपनय त्वं मे । नारायण करुणामय शरणं करवाणि तावको चरणौ ॥ इति षट्पदी मदीया(ये) वदनसरोजे सदा वसतु ॥
For Private and Personal Use Only