________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
7163
No. 10357. विष्णुस्तोत्रम्.
VIŞNUSTOTRAM. Pages, 9. Lines, 7 on a page.
Begins on fol. 67a of the M8. described under No. 10101. Complete. Similar to the above.
By Nārāyaṇapaņditācārya, son of Trivikramācārya, who prays to the God worshipped at Trivandram. Beginning: .
विष्णोरस्मान्पदाब्जे कृतनिवसतयः पांसवः पावयन्तु श्रीमन्तः श्रीकबर्या कुसुमसुनिचये पूरयन्तः परागान् । लालाट्या लेखिकायामजनिपवनयोरक्षतां निक्षिपन्तः
पौनःपुन्येन शुद्धिं हरशिरसि नते जाहवीं जोषयन्तः ॥ १ ॥ End:
पुण्ये पूर्णतमः पुराणपुरुषः सज्ज्ञानसौख्यादिभिः देवो दिव्यतनुर्निजे पुरवरे पद्मानुरागास्पदे । स्यानन्दूरपुरे पुरंदरहरब्रह्मादिभिः पूर्वजैः
पूज्ये पूज्यतमो वसन्नसुलभां भक्तिं प्रदद्यान्मम ॥ ३३ ॥ Colophon: ___ इति श्रीमत्कविकुलतिलकश्रीमत्रिविक्रमाचार्यसुतश्रीमन्नारायणपण्डिताचार्यविरचिता विष्णुस्तुतिः समाप्ता ॥
The name of the scribe and the date of transcription are thus given :
शुक्ले मार्गशिरे धनिष्ठसहिते चम्पाख्यषष्ठीदिने श्रीविष्णुस्तुतिमालिखच्छुभदिने श्रीरङ्गपटणे गुरौ । बालो बुद्धिवरः प्रसिद्धकुलजः साहोबलोनामको वन्देऽहं न(तु) स नारसिंहभजकस्तन्नामक मङ्गलम् ॥
For Private and Personal Use Only