SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7160 A DESCRIPTIVE CATALOGUE OF Beginning: वरारविन्दमन्दिराघराघरातिमाधुरीरमाधुरीणखेल . . . . नायकायितः । सुखाय कायजायताकृतिर्ममाद्य जायता. मजायताण्डकाण्डभृत्स कुण्डलीन्द्रताण्डवः ।। १॥ End: त्वमेव मे रमेश शेवधिर्दघीय धीमयं । भवन्तमन्तरामुना सनाथवानिहास्मि ते। नमत्समस्तशस्तये भवत्त एव ते वयं न याम(?)दासतासतामुदासतां धियस्त्वयि ॥ ९ ॥ विनिर्मलाद्य तिर्मलान्ववायबुक्कपट्टणा. न्वयाण्णयार्ययज्वनस्तृतीयसूनुनामुना। प्रणीय वेङ्कटार्यवर्यदासकेन रासके. लिभासकस्य मासखस्य सत्कृतिः पदेऽर्पिता ॥ २९ ॥ No. 10353. विष्णुस्तवः.. VISNUSTAVAH. Pages, 3. Lines, 8 on a page. Begins on fol. 82b of the MS. described under No. 9001. Complete; as found in the Nșsimhapurāņa. A hymn in praise of God Vişņu. Beginning: संसारवृक्षमारुह्य द्वन्द्वपाशशतैदृद्वैः। बद्धा घनं स तैस्तैर्यः पतितो योनिसागरे । यः कामक्रोधलोभैस्तु विषयैः परिपीडितः । बद्धः स्वकर्मभिर्गौणः पुत्रदारेषणादिभिः ॥ निष्कलं विरजं विष्णुं सदा ध्यायन् विमुच्यते । आराधयेत् सदा सत्यं ध्यायेद्विष्णुं समाहितः ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy