SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7157 End: ऊर्ध्वाधःस्थितिना द्वयेन करयोमितरेणामलं शङ्ख पद्ममथापरेण च गदां चक्रं दधानो ज्वलत् । मत्तारातिमतङ्गजेन्द्रनिवहे यो वीरसिंहायते भूयान्नो मधुसूदनः कलयतां स श्रेयसे भूयसे । सर्वेशः खलु केशवादिकचतुर्विंशत्याभख्यामिदायुक्तांस्तानविशेषितायुधवरैः कुर्वन् पुमानादिमः । अर्थत्वेन निजाह्वयान् विरचयत्यद्धा चतुर्वर्गदां स्तानप्यर्थतया पठन्ति भुवि ये स्तोत्रं स्वकीयं त्विदम् ॥ Colophon: चतुर्विंशतिनामस्तोत्रं कविशेषकृतं समाप्तम् ॥ शाकेन गण्ये गुणशून्यदन्तिभूभिर्विषो बाहुळकृष्णपक्षे । षष्ठयामिदं भार्गववाररात्रौ स्तोत्रं समाप्तं कविशेषकर्तुः ॥ No. 10347. विष्णुदशकम्. VISNUDASAKAM. Page, 1. Lines, 7 on a page. Begins on fol. 356 of the MS. described under No. 9729. Complete. Ten stanzas in praise of God Vişņu. Beginning: राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे। नामस्मरणादन्यमुपायं नहि पश्यामो भवतरणे ॥ १ ॥ End: दुष्टजनोद्धतशिक्षक ते कलितुरगोत्तमरूप हरे । कलियुगभूसुरपाल नमो भक्तं ते परिपालय माम् ॥ २०॥ राम-- एनं पठन्ति भक्त्या तु ये जना विगतस्पृहाः । तेषां करगता मुक्तिर्भवेन्नास्त्यत्र संशयः॥ 649-A For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy