________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THB SANSKRIT MANUSORIPTS,
7153
Colophon: इति कवितार्किक . . तिषु वरदराजपञ्चाशत् सम्पूर्णा ॥
कवितार्किक . . . वेदान्तगुरवे नमः ।।
No. 10338. वरदराजशतकम्.
VARADARĀJASATA KAM. Pages, 14. Lines, 7 on a page.
Begins on fol. 80a of the M$. described under No. 1375, wherein this work has been wrongly mentioned as Bhavanābõdha in the list of other works given therein.
Complete.
A work similar to the above, in one hundred stanzas: by Venkatakrana, son of Krsna of Kausikagātra. Beginning:
काश्चयां काञ्चनरत्नशैलशिखरे शुण्डालशैलाग्रिमे देशे लोकविधातृधातृविहिते देवोऽश्वमेधे हरिः । प्रादुर्भावमुपागतो वरद इत्याख्यां गतश्च क्रिया
हाचं वारिधिभङ्गडम्बरमुषं मोचासमानां मम || End:
(पद्माना)यकपादपद्मयुगलीमास्वाद्य तजङ्घयोः स्थित्वोरुद्वयमाप्य तत्कटितटीमाश्रित्य तन्नाभिजम् । पद्मं प्राप्य रमापते ग्रहमुरः प्राप्यायुधालङ्कतान्
हस्तानाप्य मुखाब्जतन्मकुटयोर्मन्मानसं स्याद्भवम् ।। Colophon:
श्रीमत्कौशिकवंशवारिनिलयादाचार्यरत्नाकरात् कृष्णार्यः समभूत् कलापरिवृतः शीतांशुना निर्मितः । सूनुर्वेङ्कटकृष्णनामसहितस्तस्याकरोद्वैष्णवं श्रीपादादिशिखावधिस्तवमिमं मुख्य समृद्धार्थदम् ॥
For Private and Personal Use Only