SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUNORIPTS. 7151 श्रीमन्मणिस्वर्णमयाजुलीयलावण्यमञ्जीरमनोज्ञवेषम् ।। लाक्षापरिक्षिप्तमिवावभासं लक्ष्मीपते तेऽत्रियुगं स्मरामि ॥ End: लक्ष्मीपते तेऽङ्गियुगं नमामि लक्ष्मीपते तेऽप्रियुगं वहामि । लक्ष्मीपते तेऽङ्गियुगं भजामि लक्ष्मीपने तेऽङ्गियुगं स्मरामि || . No. 10333. वरदराजपश्चाशत्. VARADARĀJAPANCASAT. Pages, 6. Lines, 12 on a page. Begins on fol. 136 of the MS. described under No. 3550. Complete. Fifty stanzas in praise of God Vişņu worshipped under the name of Varadarāja at Conjeeveram : by Vēdāntadāsika. Beginning: द्विरदशिखरिसीना सद्मवान्पद्मयोनेस्तुरगसवनवेद्यां श्यामलो हव्यवाहः । कलशजलधिकन्यावल्लरीकल्पशाखी कलयतु कुशलं नः कोऽपि कारुण्यरा शिः ।। यस्यानुभावमधिगन्तुमशक्नुवन्तो मुह्यन्त्यभङ्गुरधियो मुनिसार्वभौमाः । तसे(तस्यै)व ते स्तुतिषु साहसमभुवानः क्षन्तव्य एष भवता करिशैलनाथ ॥ End: इति विहितमुदारं वेङ्कटेशेन भक्त्या श्रुतिसुभगमिदं यः स्तोत्रमङ्गीकरोति । करिशिखरिविटङ्कस्थायिनः कल्पवृक्षात् भवति फलमशेषं तस्य हस्तापचेय कवितार्किकसिंहाय . . . वेदान्तगुरवे नमः ॥ Colophon: वरदराजपश्चाशत् सम्पूर्णा ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy