SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7138 A DESCRIPTIVE CATALOGUE OF This hymn in praire of Rāma is said to have been taught by Vodavyāsa to Dharmaputra, when the latter questioned the former as to what is the highest truth and what contemplation leads to salvation. Beginning: . सूत उवाच सर्ववेदार्थतत्त्वज्ञं व्यासं सत्यवतीसुतम् । धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ।। धर्मपुत्र उवाच भगवन् योगिनां श्रेष्ठ सर्वशास्त्रविशारद । किं तत्त्वं किं परं जप्यं किं ध्यानं मुक्तिसाधनम् ॥ ज्ञातुमिच्छामि तत् सर्व ब्रूहि मे मुनिसत्तम । श्रीवेदव्यास उवाच धर्मराज महाभाग शृणु वक्ष्यामि. तत्त्वतः । यत्परं यद्गुणातीतं यज्योतिरमलं शिवम् ।। नारद उवाच नारायणं जगन्नाथमभिरामं जगत्पतिम् । कविं पुराणं वागीशं रामं दशरथात्मजम् ॥ राजराज रघुवरं कौसल्यानन्दवर्धनम् । End: वाचिकं मानसं पापं कर्मणा समुपार्जितम् । श्रीरामस्मरणेनैव व्यपोहति नसंशयः ॥ श्रीरामचन्द्र रघुपुंगव राजवर्य राजेन्द्र राम रघुनायक राघवेश । राजाधिराज रघुनन्दन रामभद्र दासोऽहमद्य भवतः शरणागतोऽस्मि ।. Colophon: इति रामस्तवराजः संपूर्णः ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy