________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
7138
A DESORIPTIVE OATALOGUE OF
___No. 10299. रामसप्तर्षिस्तोत्रम्.
RĀMASAPTARŞISTOTRAM. Puges, 4. Lines, 6 on a page.
Begins on fol. 49a of the MS. described under No. 10:293. Complete.
This work contains praises sung on Rama by the Seven Sages, viz., Kalyapa, etc. They all exhort the human mind to worship Sri-Rāma. Beginningi:
काश्यपः--
नित्यं किं धावसि चलविषयाननुभवितुं सुखलेशामासानुरुतरदुःखान तिदुःसाधानत्यन्तायासानंहोमूलानुग्रभयंकररौरवादिनरकगतिहेतूनेतानपि परि हर सातापतिमाशु परिचरेशं भो चेतः श्रीरामं भज शरणम् ॥
श्रितचिन्तामणिमतिकरुणाकरमरिहरमुरुतरशरकोदण्डं भो चेतः श्रीराम भज शरणम् ॥ १ ॥ End :
वसिष्ठः-.
नित्यानन्दं सत्यमनन्तं ब्रह्म परात्परमव्ययममलं नित्यं शुद्ध बुद्ध शान्तं शाश्वतमप्रमेयमनाद्यन्तं सर्वासामुपनिषदामर्थोऽयं श्रीरामः सीतापतिरिति चतुराननशिवहैमवतीजपसर्वस्वमन्त्रं भो चेतः श्रीराम भज रघुरामं शरणम् ॥
श्रितचिन्तामाणिकरुणाकरमरिहरमुरुतरशरकोदण्डं भो चेतः श्रीराम भज शरणम् ।। ७ ।
एवं स्तुत्वा रामचन्द्रं मुनीन्द्राः प्रत्येकास्ते भक्तिनम्रास्तदानीम् ।
आषन्नार्तिध्वान्तभानुं प्रपन्नास्तूष्णीमासन् रामपादकनिष्ठाः ।। Colophon:
सप्तर्षिस्तोत्रं संपूर्णम ॥
For Private and Personal Use Only