SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7134 रुद्रः www.kobatirth.org A DESCRIPTIVE CATALOGUE Or नमो मूलप्रकृतये नित्याय परमात्मने । सच्चिदानन्दरुपाय विश्वरूपाय वेधसे || End: End: इत्थं विसृष्टाः खलु ते च सर्वे स्वं स्वं पदं जग्मुरतीव तुष्टाः । हृष्टाः पठन्तः स्तवमीश्वरोक्तं रामं स्मरन्तो नरविश्वरूपम् ॥ Acharya Shri Kailassagarsuri Gyanmandir Colophon: इति श्रीपाद्मे पुराणे श्रीरामविश्वरूपसंदर्शनस्तवः समाप्तः ॥ No. 10296. रामवेदपादस्तवः. RĀMAVĒDAPĀDASTAVAḤ. Pages, 13. Lines, 4 on a page. Begins on fol. 64a of the MS. described under No. 139, wherein this work has been mentioned as Vēdapadastava 66a in the list of other works given therein. Complete. In praise of Rama. The last quarter of each stanza in this work is a Vedic quotation. Beginning: अनन्तं सच्चिदानन्दमच्युतं विष्णुमद्वयम् । रामत्रमयं शुद्धमभिमीले पुरोहितम् ॥ १ ॥ आनन्दमस्य जन्मादि वेदयोनेर्यतो भवेत् । तद्रामाख्यं वयं प्रत्यगगन्म ज्योतिरुत्तमम् ॥ २ ॥ वेदपादस्तवं चक्रे सीतारामप्रसादतः । रामब्रझानुमोदध्वं विप्रासो जातवेदसः ॥ ८९ ॥ Colophon : रामवेदपादस्तवः संपूर्णः ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy