SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7130 A DESCRIPTIV CATALOGUE OF Beginning : लक्ष्मीशो भुवनत्रयेण विवशो देवान्मनुष्योरग स्सा(स्वान्तःस्थः करुणानिधिः करुणया मार्ताण्डवंशे ययौ । कौसल्यानिजगर्भसैभवकृते जन्मन्यसाधारणे जातः श्रीरघुनायकस्य जननं देयादयं(त्सदा)मङ्गलम् ॥ १ ॥ वस्त्राबन्धनमोक्षजौ वधुवरौ नीतावता(था)रापणं पूर्णाः कुम्भाभिषेचहोमविधिवद्वौपासनानन्तरम् । वृद्धाशीर्वचनानि पुण्यफलदैः सारुन्धतीदर्शनं सीताराघवयोर्विवाहसमये देयात्सदा मङ्गलम् ॥ ७ ॥ End: No. 10289. राममङ्गलाशासनम्. RĀMAMANGALĀSĀSANAM. Pagee, 2. Lines, 7 on a page. Begins on fol. 10a of the Ms. described under No. 10239. Complete. Stanzas pronouncing benedictions on Rāma and mentioning the chief events of his life. They are generally repeated at the olose of a formal reading of the Rāmāyaṇa. Beginning: मङ्गलं भगवन् विष्णो मङ्गलं मधुसूदन । मङ्गलं पुण्डरीकाक्ष मङ्गलं गरुडध्वज ॥ मङ्गलं कोसलेन्द्राय महनी(य)गुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ।। End: आसाद्य नगरी दिव्यामभिषिक्ताय सीतया । राजाधिराजराजाय रामभद्राय मङ्गलम् ॥ विभीषणकृते प्रीत्या विश्वाभीष्टप्रदायिने । जानकीप्राणनाथाय सदा रामाय मङ्गलम् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy