________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
7108
A DESCRIPTIVE CATALOGUE OF
End:
प्रभातकाले परिगृह्य मालान(:) प्रयातिमे(न्ति ये) भागवता न(ह्य)नन्ताः । पश्यन्ति गायन्ति वदन्ति धन्याः
स्तुवन्ति रङ्गश्वर सुप्रभातम् ।। २० ॥ Colophon : :
श्रीरङ्गनायकस्तोत्रं संपूर्णम् ॥
___No. 10242. रङ्गनाथस्तोत्रम्.
RANGANĀTHASTOTRAM. Pages, 6. Lines, 4 on a page.
Begins on fol. 5a of the MS. describ-d under No. 10010. Complete..
Similar to the above. Beginning: सत्यस्वरूपममलं घनचित्प्रकाशं नित्यं निरञ्जनमजं निगमैकवेद्यम् । भक्तेप्सितार्थफलदं भवरोगवैद्यं श्रीरङ्गनाथअ(म)निशं कलयामि चित्ते ॥
End:
आपादमस्तकमनोहरभूषिताङ्गमाजानुबाहुमरविन्ददलायताक्षम् । आपूर्णचन्द्रवदनं नयनाभिरामं श्रीरङ्गनाथमनिशं कलयामि चित्ते ।।
जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु । कृष्णं लोकय लोचनद्वय हरेर्गच्छातियुग्मालयं जिघ्र प्राण मुकुन्दपादतुलसी मुर्धन् नमाधोक्षजम् ॥
For Private and Personal Use Only