SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7108 A DESCRIPTIVE CATALOGUE OF End: प्रभातकाले परिगृह्य मालान(:) प्रयातिमे(न्ति ये) भागवता न(ह्य)नन्ताः । पश्यन्ति गायन्ति वदन्ति धन्याः स्तुवन्ति रङ्गश्वर सुप्रभातम् ।। २० ॥ Colophon : : श्रीरङ्गनायकस्तोत्रं संपूर्णम् ॥ ___No. 10242. रङ्गनाथस्तोत्रम्. RANGANĀTHASTOTRAM. Pages, 6. Lines, 4 on a page. Begins on fol. 5a of the MS. describ-d under No. 10010. Complete.. Similar to the above. Beginning: सत्यस्वरूपममलं घनचित्प्रकाशं नित्यं निरञ्जनमजं निगमैकवेद्यम् । भक्तेप्सितार्थफलदं भवरोगवैद्यं श्रीरङ्गनाथअ(म)निशं कलयामि चित्ते ॥ End: आपादमस्तकमनोहरभूषिताङ्गमाजानुबाहुमरविन्ददलायताक्षम् । आपूर्णचन्द्रवदनं नयनाभिरामं श्रीरङ्गनाथमनिशं कलयामि चित्ते ।। जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु । कृष्णं लोकय लोचनद्वय हरेर्गच्छातियुग्मालयं जिघ्र प्राण मुकुन्दपादतुलसी मुर्धन् नमाधोक्षजम् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy