SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. '7095 श्रीरामप्रिय यादवान्वयनिधे श्रीरामकृष्णार्चित स्वामिन् जागृहि सुप्रभातमधुना संपत्कुमारास्तु ते ॥ १ ॥ End: सुशोभनमहो नृणां सुखकदेति रात्रिर्गता दिशो दश विनादिता दिनमुखोत्थशङ्खस्वनैः । यशोऽधिक दयानिधे यदुगिरीश नारायण प्रशोधयितुमस्तको(?)भवतु सुप्रभातं तव ॥ ५ ॥ नभो विमलमण्डजा नगकुलायमन्तर्गताः शुभोदकमुपाहतं.. Nh. 10222. यदुागिरिनारायणस्तोत्रम्. YADUGIRINÅRĀYAŅASTOTRAM. Pages, 2. Lines, 8 on a page. Begins on fol. 9la of the M8. described under No. 9001. Complete. In praise of Nārāyaṇa as worshipped at Mölköta on the hill called Yadugiri. Beginning: श्रीमन्नारायण स्वामिन् वर्धतां विजयी भवान् । दिव्यं त्वदीयमैश्वर्य निर्मर्यादं विजृम्भताम् ॥ देवीभूषायुधैर्नित्यैर्मुक्तैक्षिकलक्षणैः । सवोत्तरैस्त्वदीयैश्च सङ्गः स्तात्सरसस्तव ॥ End: अज्ञानजन्मगृहमात्मगुणैर्विमुक्तमाज्ञातिलङ्घनपरं यदुशैलनाथ । मिथ्याप्रपन्नमपि मामवलोक्य त्वं लक्ष्मी क्षमामपि गुरूनवलोक्य पूर्वान् ।। Colophon: इति श्रीमद्यदुगिरिनारायणस्तोत्रं समाप्तम् ॥ . For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy