________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
7068
A DESCRIPTIVE CATALOGUE OF
त्वं पूर्वापरयोः कवेरतनये रङ्गेशपादाम्बुजद्वन्द्वैकान्त्यमनुज्झती ननु परं श्रीवैष्णवे श्रेयसि ॥ ३ ॥
यात्रापर्वसु मानवैरनिमिषैर्मुक्तैश्च नित्यैर्विभोः सौन्दर्येशनशीलविद्धकरणैराबद्धदास्योत्सवैः । लीलानित्यविभूतिनिश्चयदशावैदेशिकश्रीसखं दिव्यं पश्चिमरङ्गनाम परमं धामानिशं संश्रये ॥ ९ ॥
नमः श्रीरङ्गाय प्रणववपुषे भव्यमहसे विमानेन्द्रायान्तर्विसमरमहानीलमणये । नमोऽन्तःस्तम्भाभ्यां पृथुलफणिफूत्कारपवना
हितामोदाख्याभ्यामखिलपरिवाराय च नमः ।। ६८ ॥ Colophon:
इति श्रीकौशिककुलतिलक श्रीशैलसूरिविरचिते पश्चिमरङ्गराजस्तवे पूर्वपञ्चाशत् समाप्ता ॥
मज्जीवितं मम धनं मम दैवतं वा माङ्गल्यतुङ्गमधिरङ्गमिदं चकास्ति । श्रीभूस्तनांसपरिबृंहितपार्श्वभाग्य(गं) पद्माक्षिपाणिचरणं परमाभिरूप्यम् ।। १ ॥ प्रत्यग्रङ्गनिधे प्रसीद श(शि)शिरं पश्याद्रियस्व व्रतं स्वीयं संस्मर विस्मरापचरितान्यस्माकमाण्यपि । त्राहि त्राहि दयस्व द(दे)हि सुधियं त(त्व)त्पादपाथोजयो
भक्तिं लम्भय हे विजृम्भय मयि त्वद्दासदास्यश्रियम् ॥ ५० ॥ Colophon:
इति श्रीकौशि(क)कुलतिलक श्रीशैलसूरिविरचिते पश्चिमरङ्गराजस्तवे उत्तरपश्चाशत्समाप्ता ॥
End:
For Private and Personal Use Only