SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7062 End: www.kobatirth.org Beginning: A DESCRIPTIVE CATALOGUE OF त्वं प्रभुजीव प्रियमिच्छसि चेन्नरहरिपूजां कुरु सततम् । प्रतिबिम्बालंकृतिविधिकुशलाद्विम्बालंकृतिमादधते ॥ चेतो- Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्कराचार्यविरचितं पश्चरत्नस्तोत्रं संपूर्णम् ॥ End: Acharya Shri Kailassagarsuri Gyanmandir No. 10147. परमार्थस्तुतिः. PARAMARTHASTUTIḤ. Pages, 2. Lines, 9 on a page. Begins on fol. 286 of the MS. described under No. 3546. Complete. This is a hymn in praise of Rana pungava, also called Vijayarāghava, worshipped as a form of Visnu at Grdhrasaras (Tirupputkuli) near Conjeeveram. By Vedantadosika. श्रीमान् वेङ्कटनाथार्यः .. संनिधत्तां सदा हृदि ॥ - श्रीमद्धसरस्तीरपारिजातमुपास्महे । यत्र तुरतुङ्गैश्व प्रणतैर्गृह्यते फलम् ॥ १ ॥ गुरुभिस्त्वदनन्यसर्वभावैर्गुणसिन्धौ कृतसंप्लवस्त्वदीये । रणपुङ्गव वन्द्य (न्दि)भावमिच्छन्नहमस्म्येकमनुग्रहास्पदं ते ॥ १ ॥ अवधीर्य चतुर्विधं पुमर्थं भवदर्थे विनियुक्तजीवितः सन् लभते भवतः फलानि जन्तुर्निखिलान्यत्र निदर्शनं जटायुः ॥ ८ ॥ विमलाशयवेङ्कटेशजन्मा रमणीया रणपुङ्गवप्रसादात् । अनसूयुभिरादरेण भाव्या[ : ] परमार्थस्तुतिरन्वहं प्रपन्नैः ॥ १० ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy