________________
Shri Mahavir Jain Aradhana Kendra
7062
End:
www.kobatirth.org
Beginning:
A DESCRIPTIVE CATALOGUE OF
त्वं प्रभुजीव प्रियमिच्छसि चेन्नरहरिपूजां कुरु सततम् । प्रतिबिम्बालंकृतिविधिकुशलाद्विम्बालंकृतिमादधते ॥
चेतो-
Colophon:
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्कराचार्यविरचितं पश्चरत्नस्तोत्रं संपूर्णम् ॥
End:
Acharya Shri Kailassagarsuri Gyanmandir
No. 10147. परमार्थस्तुतिः. PARAMARTHASTUTIḤ.
Pages, 2. Lines, 9 on a page.
Begins on fol. 286 of the MS. described under No. 3546. Complete.
This is a hymn in praise of Rana pungava, also called Vijayarāghava, worshipped as a form of Visnu at Grdhrasaras (Tirupputkuli) near Conjeeveram. By Vedantadosika.
श्रीमान् वेङ्कटनाथार्यः .. संनिधत्तां सदा हृदि ॥
-
श्रीमद्धसरस्तीरपारिजातमुपास्महे ।
यत्र तुरतुङ्गैश्व प्रणतैर्गृह्यते फलम् ॥ १ ॥ गुरुभिस्त्वदनन्यसर्वभावैर्गुणसिन्धौ कृतसंप्लवस्त्वदीये । रणपुङ्गव वन्द्य (न्दि)भावमिच्छन्नहमस्म्येकमनुग्रहास्पदं ते ॥ १ ॥
अवधीर्य चतुर्विधं पुमर्थं भवदर्थे विनियुक्तजीवितः सन् लभते भवतः फलानि जन्तुर्निखिलान्यत्र निदर्शनं जटायुः ॥ ८ ॥
विमलाशयवेङ्कटेशजन्मा रमणीया रणपुङ्गवप्रसादात् । अनसूयुभिरादरेण भाव्या[ : ] परमार्थस्तुतिरन्वहं प्रपन्नैः ॥ १० ॥
For Private and Personal Use Only