SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6711 ताऱ्यापञ्चाशतीमेनां विवृणोमि यथामति । महात्मानः सहृदया वीक्षन्तां करुणाकराः ॥ ___ इह खलु विश्वातिशायिविश्वामित्रकुलतिलकभूतपुण्डरीकाक्षदीक्षितात्मजानन्तसूरिकुमारकविकथककेसरिनिरुपाधिकसर्वतन्त्रस्वातन्त्र्यचिह्नः श्रीरङ्गभूपालमहितवेदान्ताचार्यगुणनामधेयो वेङ्कटेशघण्टावतारो वेङ्कट नाथो नाम कविः क्षणदायां क्षणमात्रनिद्रायां स्वमे तु समस्तदेवताविषयेऽपि क्रियमाणं स्तोत्रवचनमस्मद्विषये न कर्तव्यं वेति सानुनयमाज्ञापितः तदैव गुरुपरम्परानुसन्धानपूर्वकं प्रबुध्य काल्ये द्रमिडदेशपरिष्कारभूताहीन्द्रपुरपरिसरविलसद्गरुडादितीर्थकलितनित्यकर्मानन्तरं पञ्चाक्षरीपरिशीलनात् साक्षात्कृतपरब्रह्मस्वरूपखगपतिः ततः सानन्दं शिरसि तदाज्ञां निधाय पञ्चवर्णी पञ्चवर्णसंज्ञया परव्यूहामृताहरणनागमर्दनपरि. ष्कारासहायपरविभवप्रतिपादकपञ्चवर्णालङ्कतां सकलव्यथाप्रशमनीं गरुड. विषयकश्लोकपञ्चाशती चिकीर्षुः सन् अविनपरिसमाप्त्यर्थे मङ्गलस्य कर्तव्यत्वात् आशीर्नमस्क्रियावस्तुनिर्देश इत्यलङ्काररीत्या ऋषिच्छन्दोदेवतादिकं न्यास मूर्तिध्यानपूर्वकं च यथातथं मन्त्रोपासनारूपां नमस्क्रियां करोति-अङ्गेष्विति । प्रागेव मन्त्रशीलनात्पूर्वमेव गंडपूर्व गकारडकारपूर्वम्, बिन्दुसहितो गकारो बीजम् । केवलबिन्दुसहितो डकारः शक्तिः । एताभ्यामस्य मन्त्रस्य हुंकारबिन्दुदीर्घसहितं पं कीलकं, विश्वामित्र ऋषिः, त्रिष्टुप् छन्दः लक्ष्मीनारायणसहितगरुडरूपी देवता चैतानि गृह्यन्ते । तान्येतान्येव पूर्व यस्मिन्कर्मणि तद्यथा भवति तथोक्तमिति क्रियाविशेषणम् ।। End: ___ कवितार्किककेसरी वेङ्कटनाथो गरुत्मदाज्ञां शिरसि निधाय प्रतिश्लोकं गरुडनदीतटाश्रयाश्वत्थवृक्षाश्रयस्य मनो नन्दयन् सन् गरुडपञ्चाशतमतनुत । तत्परिशीलनपराः सर्पव्याधिदैवमनःपीडामयसमूहात् दूरी For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy