________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
7042
A DESCRIPTIVE CATALOGUE OF
कंभालूरुकुलाग्रजस्य हि कवीन्द्रस्यामयान् (य) ध्वंसक स्याशेषश्रुतिधर्मशास्त्रनिपुणश्रीनारसिंहस्य तु । तत्पुत्रेण सबालकेन सहजेनाहोबिलेन ह्यलं लिख्यन् श्रीमहनारसिंहवपुषे स्तोत्रं सदा(चा)र्पितम् ॥ उदयरविसहस्रद्योतितं रूक्षवीक्षं प्रलयजलधिनादं कल्पकृद्दहिवक्रम् । सुरपतिरिपुवक्षश्छेदरक्तोक्षिताङ्गं प्रण भयहरं तं नासिहं नमामि ॥
संपुटाकारेणाद्यन्तौ पठतामिष्टार्थप्राप्तिर्भवति ।।
No. 10102. न्यासतिलकम.
NYASATILAKAM. Pages, 4. Lines, 19 on a page.
Begins on fol. 33th of the MS. described under No. 2043. Complete.
This is a hymn in praise of Ranganātha and expressing teh auther's self-surrender to Him : by Vedantadesika. Beginning:
गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे । वृणीमहे च तत्राद्यौ दंपती जगतां पती ।। १ ॥ प्रायः प्रपदने पुंसां पौनःपुन्यं निवारयन् । हस्तः श्रीरङ्गभर्तुर्मामव्यादभयमुद्रितः ।। २ । अनादेनिःसीम्नो दुरितजलधेर्यनिरुपम विदुः प्रायश्चित्तं यदुरघुधुरीणाशयविदः । तदारम्भे तस्या गिरमवदधानेन मनसा प्रपद्ये तामेकां श्रियमखिलनाथस्य महिषीम् ।। ३ ॥
स्वतःसिद्धः श्रीमानमित गुणभूमा करुणया विधाय ब्रह्मादीन् वितरति निजादेशमपि यः । ..
For Private and Personal Use Only