SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7042 A DESCRIPTIVE CATALOGUE OF कंभालूरुकुलाग्रजस्य हि कवीन्द्रस्यामयान् (य) ध्वंसक स्याशेषश्रुतिधर्मशास्त्रनिपुणश्रीनारसिंहस्य तु । तत्पुत्रेण सबालकेन सहजेनाहोबिलेन ह्यलं लिख्यन् श्रीमहनारसिंहवपुषे स्तोत्रं सदा(चा)र्पितम् ॥ उदयरविसहस्रद्योतितं रूक्षवीक्षं प्रलयजलधिनादं कल्पकृद्दहिवक्रम् । सुरपतिरिपुवक्षश्छेदरक्तोक्षिताङ्गं प्रण भयहरं तं नासिहं नमामि ॥ संपुटाकारेणाद्यन्तौ पठतामिष्टार्थप्राप्तिर्भवति ।। No. 10102. न्यासतिलकम. NYASATILAKAM. Pages, 4. Lines, 19 on a page. Begins on fol. 33th of the MS. described under No. 2043. Complete. This is a hymn in praise of Ranganātha and expressing teh auther's self-surrender to Him : by Vedantadesika. Beginning: गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे । वृणीमहे च तत्राद्यौ दंपती जगतां पती ।। १ ॥ प्रायः प्रपदने पुंसां पौनःपुन्यं निवारयन् । हस्तः श्रीरङ्गभर्तुर्मामव्यादभयमुद्रितः ।। २ । अनादेनिःसीम्नो दुरितजलधेर्यनिरुपम विदुः प्रायश्चित्तं यदुरघुधुरीणाशयविदः । तदारम्भे तस्या गिरमवदधानेन मनसा प्रपद्ये तामेकां श्रियमखिलनाथस्य महिषीम् ।। ३ ॥ स्वतःसिद्धः श्रीमानमित गुणभूमा करुणया विधाय ब्रह्मादीन् वितरति निजादेशमपि यः । .. For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy