SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7030 A DESCRIPTIVE CATALOGUE OF This work consists of more than one thousand stanzas divided into twelve Paricohēdas and is in praise of Nārāyaṇa worshipped in the form of Krşņa at Gurupavanapura (now called Guruvayur) in Malabar. The work incidentally describes the episodes of the Bhagavata-Purana. Beginning : सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् । अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्मतत्त्वं तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् । १ ॥ एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् । एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै निःशेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ २ ॥ End: योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् । नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यासन्धो हृत्वा निःशेषतापान्प्रदिशतु परमानन्दसंदोहलक्ष्मीम् ।। अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ क्षमेथाः स्तोत्रं चैतत्सहस्रोत्तरमधिकतरत्वत्प्रसादाय भूयात् । वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन स्फीतं लीलावतारिदमिह कुरुतामायुरारोग्यसौख्यम् ॥ इत्थं भागवतस्तोत्रमग्रजेन विनिर्मितम् । व्यलिखन्मातृदत्ताख्यो भगवत्परिपूर्तये ॥ The date of the transcription of this Ms. is the same as that for the MS. described under No. 10089, wherein it is given as extraot. For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy