SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. * Beginning: अ(था)स्त्यजेशादिनुताङ्घ्रिपङ्कजः श्रीनारसिंहः सकलेष्टदः सताम् । व्रजन्ति यस्य स्मृतिमात्रतो लय भियं दधाना हृदयेषु शत्रवः || श्रीमद्धनूमज्जयभीमसद्गुरो श्रीमध्व पूर्णप्रमते सतां गते । प्रदेहि मे शुद्धधियं सदानयं त्वां स्वस्तये वायुमुपब्रवामहे || कवीन्द्रबिन्दूरस (बृन्दारक) मौलिरत्नत्रिविक्रमाचार्यमुखारविन्दजाम् । स्तुतिं नृसिंहस्य यथामनीषितं नारायणो व्याकुरुते हि लेशतः ॥ * * * सा मन्त्ररूपा सततं गोप्या भक्तेष्टकामधुक् । सर्वारिष्टप्रशमनी भक्त्या व्याक्रियते मया ॥ प्रलयेति । हे नृसिंह मे मदीयम् असह्यं वीर्यं यस्येत्येतादृशमहितमनिष्टं दह दह । End: लिकुचेति । लिकुचः कुलनामैतत् । तत्कुलोत्पन्नेषु तिलकः श्रेष्ठः स्वजनकः तत्सूनुः । सतां हितरूपो योऽर्थः तमनुसरते तथाविधः । * प्रमादादागतस्थापनात् । Colophon : इति श्रीमद्विद्वन्मकुटविश्वना पारावारैकमग्नमहाकविकोटिरविकोटि. स्तुतिः समाप्ता ॥ · Acharya Shri Kailassagarsuri Gyanmandir No. 10078. नरसिंहस्तोत्रम् . NARASIMHASTOTRAM. 7025 मत्पदवाक्यप्रमाणाब्धिता श्रीनरसिंह - " Pages, 3. Lines, 8 on a page." Begins on fol. 1a of the Ms. described under No. 9850. Complete. For Private and Personal Use Only Same work as the one described under R. No. 324 (e) of the Triennial Catalogue of MSS., Vol. I, Part I-A.
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy