SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6708 A DESCRIPTIVE CATALOGUE OF End: सौपर्ण स्तोत्रमेतत्पठति विषहरं द्वादशश्लोकजुष्टं शुद्धात्मा यस्त्रिसन्ध्यं सकलखगकुलाधीश्वरस्याज्ञया सः । श्रेयः प्राप्नोत्यखण्डं पटुबलसहित ज्ञानकर्मेन्द्रियाणां कल्यत्वं दीर्घमायुर्विगतविम(षध)रव्रातभीतिं च भूतिम् ।। Colophon: इति गरुडहादशकं संपूर्णम् ।। No. 9394. गरुडपञ्चाशत्. GARUDAPAÑCĀŠAT. Pages, 19. Lines, 6 on a page. Begins on fol. 26a of the MS. described under No. 9391. Complete A short poem in fifty stanzas by Vodăutadesika in praise of Garuda and his exploits. It consists of five Varnakas, viz., परव्यूहवर्णक, अमृताहरणवर्णक, नागदमनवर्णक, परिष्कारवर्णक, अद्भुतवर्णक, and is based on the Garudamantra. Beginning: श्रीमान् वेङ्कटनाथार्यः . . संनिधत्तां सदा हृदि ॥ अङ्गेष्वानन्दमुख्यश्रुतिशिखरमिलद्दण्डकं गंडपूर्व प्रागेवाभ्यस्य षट्सु प्रतिदिशमनघं न्यस्तशुद्धास्त्रबन्धाः । पक्षिव्यत्यस्तपक्षद्वितयमुखपुटप्रस्फुटोदारतारं मन्त्र गारुत्मतं तं हुतवहदयिताशेखरं शीलयामः ।। End: सैकां पञ्चाशती यामतनुत विनतानन्दनं नन्दयिष्यन् कृत्वा मौलौ तदाज्ञां कविकथकघटाकेसरी वेङ्कटेशः । For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy