SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7019 A commentary on the work described under the last number: by Svayamprakasa, a disciple of Gopaalyogindra. Beginning: यत्पादस्मरणं समस्तजगतां सर्वार्थसिद्धिप्रदं यन्नामश्रवणं विशुद्धमनसां ज्ञानप्रदं योगिनाम् । यत्कारुण्यकटाक्षवीक्षणमहो संसारसंतारणं तं विश्वेशमनन्तमाद्यममलं श्रीस्वप्रकाशं भजे ।। सर्वाधारमनाधारं सर्गस्थित्यन्तकारिणम् । सर्वज्ञं करुणामूर्ति श्रीरामं शरणं भजे ॥ यत्प्रसादादहं साक्षादीश्वराणामपीश्वरः । श्रीमद्गोपालयोगीन्द्रांस्तान्वन्दे करुणानिधीन् । आचार्यकृतिसंबन्धान्महाक्यं श्लाघ्यमेव हि । रथ्योदकं यथा गङ्गाप्रवाहपतनाच्छुभम् ॥ भगवान् सर्वज्ञः शंकराचार्यरूपेणावतीर्य प्रथमं ज्ञानसाधनवैराग्यमुपदिशन् परमकारुणिकत्वेन पितेव स्वतनयं बहिःप्राणचित्तं शिष्य[सं] संबोधयति-मूढ जहीहीति मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ १ ॥ मूढ विवेकशून्य धनागमतृष्णां जहि परित्यज । हि यतः सर्वानर्थमूलं वित्तमिति न स्फुरति वा। End: सर्वविद्यानामात्मलाभान परं विद्यत इति च । यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥ इति । । श्रवणमननकालं ध्यानमेकान्तवासं विमलसुखमहाब्धी ममचित्तोऽनुजाने मुनिगण इव दृष्टे दण्डकारण्यचारे त्वयि करतचापे जानकीप्राणनाथे। For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy