SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. स्वच्छन्दकन्दलितकच्छपराजवेषः भूतं तरङ्गयतु मे पुरुषः पुराणः ॥ २ ॥ Colophon : कल्की करिष्यति कठोरभुजप्रतापः पाषण्ड शून्यमखिलं क्षितिमण्डलं यः । धन्याय विष्णुयशसस्तनयाय तस्मै नित्यं नमोऽस्तु निगमस्थितिकारणाय || १० | प्रातर्निवेद्य पदयोः परमस्य पुंसः पद्यान्यमूनि दश पापहराणि सद्यः । भोगानवाप्य पुरुषो भगवत्प्रसादाप्राप्नोति तद्भगवतः परमं पदं सः ॥ ११ ॥ इति दशावतारस्तु (ति): संपूर्णा ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 10028. दशावतारस्तोत्रम् . DASAVATARASTOTRAM. Page, 1. Lines, 20 on a page. Begins on fol. 286 of the MS. described under No. 2043. Breaks off in the seventh stanza. Similar to the above. यः क्षत्रं निशितपरश्वथेन सर्व जित्वा तत्क्षत (ज) जलेन कर्म पित्र्यम् । Beginning: येनेदं जगदखिलं घृतं विधात्रा विश्वं यज्जठरगतं युगान्तकाले । यो वेदानवति समेत्य मत्स्यरूपस्तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ End: चक्रे विक्रमविभवैकसंपदीशः तं देवं शरणमहं गतोऽस्म्यनन्तम् || ६ | 7005 For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy