SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8992 A DESCRIPTIVE CATALOGUE OF No. 10007. दयाशतकम्-सव्याख्यानम्. DAYASATAKAM WITH COMMENTARY. Snbstance, palnn-leal. Size, 174 x 1 inches. Pages, 138. Lines, 6 on a page. Character, Grantha. Oondition, slightly injured. Appearance, old. Complete. Said to have been copied in Srinivasa, son of Gõpālārya of Srivatsagotra. Same work as the one described under R. No. 633 of the Trien ial Catalogue ot MSS., Vol. I, Part I-C, but with a different introduction as given below : वेदान्ताचार्यता यस्य कवितार्किकसिंहता। स्पृ(स्प)ष्टा दृष्टा प्रबन्धेषु तमेवार्य सदा भजे ॥ यद्यपि पूर्वव्याख्या तथापि तत्रापरीतोषात् । सद्भिनियमितश्र(ए)वं विदधामि मुदे तथा तेषाम् ।। End: एवं स्वनैच्यानुसंधानपूर्व प्रबन्धावतारमवधाय दोषवत्त्वेऽपि दोषोद्धाटनं न सहते इति परिसमापयति----- दीनालम्बनदिव्यदंपतिदयायाः कल्लोलकोलाहल: तरङ्गकलकलः क्षा म्यति सहते ; न कस्यापि क्षाम्यतीत्यर्थः, निराकरोतीति यावत् । आलम्बनपदं नित्यनपुंसकम् । श्रीनिवासत्वात् दिव्यदम्पतीत्युक्तिः ॥ Colophon: इति श्रीमदात्रेयगोत्रभूषायमाणवेङ्कटनिवासविरचितेषु दयाशतकव्याख्यानं संपूर्णम् ।। The seribe adds श्रीम(व)त्सगोत्रोद्भवेन श्रीमद्गोपालार्यपुत्रेण श्रीनिवासाभिधेयेन दयाशतकं व्याख्यानसहितं लिखितम् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy