SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6988 A DESCRIPTIVÉ CATALOGUÉ OF पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् । ज्वलत्तारलसत्प्रख्यं तटित्कोटिसमप्रभम् ।। सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् । चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥ End: दधिमिश्रमन्नकबलं रुक्मपात्रं च दक्षिणे । करे तु चिन्तयेद्ध्यायेत्पीयूषममृतं सुधीः ॥ एवं स्तोत्रं पठेद्यस्तु प्रातःकाले द्विजोत्तमः । अक्लेशादन्नसियर्थ ज्ञानसिद्ध्यर्थमेव च ॥ Colophon: इति श्रीवामनपुराणे दधिवामनस्तोत्रं संपूर्णम् ॥ No. 9997. दधिवामनस्तोत्रम्. DADHIVĀMANASTOTRAM. Pages, 3. Lines, 6 on a page. Begins on fol. 85a of the MS. described under No. 633. Complete. Same work as the above, but with the following additional passages in the beginning and at the end, Similar to the above. The form of Vāmana conceived as a lad in the dress of a Vedic student is fully described in the stanzas extracted below. Beginning: अस्य श्रीदधिवामनस्तोत्रमन्त्रस्य वामदेवः ऋषिः, अनुष्टुप् छन्दः, श्रीदधिवामनो देवता, दधिवामनप्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् अजिनदण्डकमण्डलुमेखलारुचिरपावनवामनमूर्तये । मितजगत्रितयाय जितारये निगमवाक्पटवे वट वनमः ।। For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy