________________
Shri Mahavir Jain Aradhana Kendra
6986
End:
www.kobatirth.org
End:
Acharya Shri Kailassagarsuri Gyanmandir
A DESCRIPTIVE CATALOGUE OF
कृतयत्नविफलकारिणमतिकष्टदमार्यमात्मजं मन्दम् । न स्तौमि तमसुरारे परिमालय मां दयाब्धिदाशरथे || २ ||
Beginning :
रत्नकिरीटधराच्युत रामानन्त मुकुन्द दयाशरथे ! किमसौ शनिरिह किं कुरुते मां त्वं परिपालय दाशरथे ॥ घनतरमुक्ताफलहारमिवादरणीयेयं दाशरथे । तारावलिरनिशं सकलानां सौख्यं नितरां वितनोतु ॥ २८ ॥ श्रीतडुकमल्लवंशोद्भवमनिशं कृष्णरायनामधरम् । धरणीसुरवरवन्द्यं परिपालय तं प्रभुं दाशरथे ॥
No. 9994. दत्तात्रेयस्तोत्रम्.
DATTATREYASTOTRAM
Pages, 5. Lines, 4 on a page.
Begins on fol. 10a of the MS. described under No. 8920. Complete.
This work is in praise of Dattatreya, the son of Atri and Anasuya, and an incarnation of Visnu. He is said to have been an ascetic practising Yoga and to have also taught Yoga to his disciples.
योगीश सर्वलोकानां योगीश परमात्मने । सर्वात्मसर्वलोकेश दत्तात्रेय नमोऽस्तु ते ॥ दानवान्तक सर्वेश त्रैलोक्यगृहदीपकः । त्राहि मां कृपया देव दत्तात्रेय नमोऽस्तु ते ॥
दत्तात्रेयपदारविन्दमनसा ध्यायन्ति ये मानवाः [वि.]पुला (फुल्ला) म्भोरुहच चरीकभवते ये भुक्तिमुक्तिः सदा । भूतप्रेतपिशाच राक्षसहरं दारिद्यदैन्याहतं ( प )
क (वृष्यं पुण्यमिदं फलं च सततं तेजश्च मेघां लभेत् ॥
For Private and Personal Use Only