________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6981
Same work as that described under R. No. 174(i) of the Triennial Catalogue of MSS., Vol. I, Part I-A, which contains the second Adhyāya only.
The transcription of this manuscript is said to have been completed on Monday, the 6th day of the bright fortnight of the lunar month of Asvayuja, in the year Citrabhānu. Beginning:
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ नमस्ते वासुदेवाय शान्तानन्तचिंदात्मने । अध्यक्षाय स्वतन्त्राय निरपेक्षाय शाश्वते ।।
अज्ञानाद्यदि वा ज्ञानादशुभं च कृतं मया ।
तत्क्षन्तव्यमशेषेण दास्येन च गृहाण माम् ॥ Colophon:
इति श्रीपाञ्चरात्रागमे श्रीमदष्टाक्षरीकल्पे ब्रह्मनारदसंवादे जितंतेस्तोत्रं नाम प्रथमोऽध्यायः ॥
End:
तत्सर्व क्षम्यतां देव दीनं मामात्मसात्करु । इति स्तोत्रेण देवेशं स्तुत्वा मधुनिघातिनम् ।। यागावसानसमये देवदेवस्य चक्रिणः ।
नित्यं किंकरभावेन स्वात्मानं विनिवेदयेत् ॥ Colophon:
इति श्रीपाञ्चरात्रागमे श्रीमदष्टाक्षरीकल्प ब्रह्मनारदसंवादे जितन्तेस्तोत्रं नाम पञ्चमोऽध्यायः ॥
538-A
For Private and Personal Use Only