SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6976 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF Contains the last three stanzas only. Same work as the above, but with the addition of a few extra stanzas at the end. No. 9973. गोविन्दाष्टकम् - सव्याख्यानम्. GOVINDAŞTA KAM WITH COMMENTARY. Pages, 24. Lines, 16 on a page. Character, Dāvanāgarl. Begins on fol. 43a of the MS. described under No. 412. Complete. Same work as the above, but with a commentary which, according to the colophon found herein, is also the production of Sankarācārya, Beginning : श्रीमत्पूर्णात्मकृष्णस्य पदपङ्केरुहद्वयम् । प्रणम्य क्रियते टीका गोविन्दाष्टकगामिनी ॥ इह खलु सकललोकहितावतारो भगवान् श्रीमहाविष्णुर्भूवनितथा. भ्यर्थितो भूभारपरिजिहीर्षया यदुकुले अवतीर्णः सनकादिमुनिजनैरनुगीयमानस्वचरितो नन्दवेश्मनि विजहार । तमेव विहारमष्टभिः श्लोकैरुपवर्णयति (न्) भगवत्पादमुनिः निरस्तसमस्तदोषं सच्चिदानन्दायं परमात्मानमभिष्टौति- सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं * परमश्चासावानन्दश्चेति परमानन्दः तं निरतिशयानन्दम् । गोविन्दमिति - गोभिर्गीर्भिः तत्त्वमस्यादिवाक्यैर्विद्यत उपलभ्यत इति गोविन्दः तं परमात्मानं प्रणमत प्रकर्षेण भक्तिश्रद्धातिशयेन नमत वाङ्मनःकायैरर्चयत । End : गोविन्दं परमानन्दामृतमावरणादिरहितमन्तःस्थं स समभ्येति सम्यक् निरुपद्रवः संप्राप्नोति ' मद्भक्ता यान्ति मामपि ' इति भगवद्वचनादित्यर्थः ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy