________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6703
परम्परापातकहारिवेणी मत्तान्तकृत्सर्वनिदानवेणी । नतस्वधाकालधरित्रिवेणी श्रीमत्प्रयागे (जयतु त्रिवेणी) ॥ त्रिवेणीदशकं स्तोत्रं नित्यं प्रातः पठेन्नरः ।
तस्य पुण्याधिकं कृत्वा विचारादन्यमानितः ।। Colophon:
इति शंकराचार्यविरचितं त्रिवेणीस्तोत्रं संपूर्णम् ॥
No. 9380. त्रिवेणीदशकम्.
TRIVENIDASAKAM. Pages, 4. Lines, 5 on a page.
Begins on fol. 38a of the MS. described under No. 9872. Conmplete..
Same work as the above, but with the addition of two stanzas in the beginning. Beginning:
श्रुतिः प्रमाणं स्मृतयः प्रमाणं पुराणमव्यक्तपरं प्रमाणम् । यत्रास्ति गङ्गायमुने प्रमाणं स तीर्थराजो जयति प्रमाणम् ॥ सितासिते यत्र तरङ्गसंगते नद्यौ विभाते मुनिभानुकन्यके । लीलातपत्रं वट एव साक्षात् स तीर्थराजो जयति प्रयागः ॥
No. 9381. त्रिवेणीदशकम.
TRIVENIDASA KAM. Page, 1. Lines, 6 on a page.
Begins on fol. 566 of the MS. described under No. 5858, wherein it is stated as Trivāṇyaştaka in the list of other works given therein.
Incomplete. Same work as the above.
For Private and Personal Use Only