________________
Shri Mahavir Jain Aradhana Kendra
6970
www.kobatirth.org
Colophon :
A DESCRIPTIVE CATALOGUE OF
Beginning:
जयति सुगुण (लोलः) सत्यभामानुकूलः कलितकनकचेलः कालजीमूतनीलः । परिहृतशिशुपालः पापदावाग्मिलील: श्रितजनपरिपालः श्रीपतिर्गोपबालः || भज गोपालतनयं भज गोमध्यनिलयम् । भज वेदान्तशिखरं भज गोपीमनोहरम् ॥ भज हृदयदयासमुद्रान्तरोल्लोल मालाविशालाधिकान्तर्धिपङ्केरुहस्पर्धिशोभाम्बकान्तं यदुश्रीकुलाम्भोधिराकाशशाङ्कम् ।
End:
Acharya Shri Kailassagarsuri Gyanmandir
तिर्यक् पादाङ्गुलीभिर्धरणितलमवष्टभ्य तिष्ठन् सलीलं पाणिद्वन्द्वात्तवेणुप्रत सुषिरमुखप्रोद्गिरद्गीतिकायाः । माधुर्याकर्णनाथगत मृगखगगोगोपबालैर्युतोऽव्यात् श्वासामोदभ्रमद्भिर्मधुकरनिकरैः सेवितो बालकृष्णः ||
इति श्रीगोपालदण्डकं समाप्तम् ॥
No. 9957. गोपालमङ्गलाशासनम्.
GÖPALAMANGALASASANAM.
Pages, 3. Linrs, 6 on a page.
Begins on fol. 12a of the MS. described under No. 9655. Complete.
Stanzas of benediction addressed to Lord Kṛṣṇa conceived as The first stanza is incorrect.
the protector of cows. Beginning :
श्रीमत्सूक्ष्म गिरीवासपट्टणवसुधारिणे (?) । - अस्तुयेद्यस्तुपादायां (?) मङ्गलं वेणुपाणये ॥ गोपयोषामनोहारिवेषभूषणधारिणे । शेषिणेऽशेषजगतां पोषकायास्तु मङ्गलम् ||
For Private and Personal Use Only