SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6970 www.kobatirth.org Colophon : A DESCRIPTIVE CATALOGUE OF Beginning: जयति सुगुण (लोलः) सत्यभामानुकूलः कलितकनकचेलः कालजीमूतनीलः । परिहृतशिशुपालः पापदावाग्मिलील: श्रितजनपरिपालः श्रीपतिर्गोपबालः || भज गोपालतनयं भज गोमध्यनिलयम् । भज वेदान्तशिखरं भज गोपीमनोहरम् ॥ भज हृदयदयासमुद्रान्तरोल्लोल मालाविशालाधिकान्तर्धिपङ्केरुहस्पर्धिशोभाम्बकान्तं यदुश्रीकुलाम्भोधिराकाशशाङ्कम् । End: Acharya Shri Kailassagarsuri Gyanmandir तिर्यक् पादाङ्गुलीभिर्धरणितलमवष्टभ्य तिष्ठन् सलीलं पाणिद्वन्द्वात्तवेणुप्रत सुषिरमुखप्रोद्गिरद्गीतिकायाः । माधुर्याकर्णनाथगत मृगखगगोगोपबालैर्युतोऽव्यात् श्वासामोदभ्रमद्भिर्मधुकरनिकरैः सेवितो बालकृष्णः || इति श्रीगोपालदण्डकं समाप्तम् ॥ No. 9957. गोपालमङ्गलाशासनम्. GÖPALAMANGALASASANAM. Pages, 3. Linrs, 6 on a page. Begins on fol. 12a of the MS. described under No. 9655. Complete. Stanzas of benediction addressed to Lord Kṛṣṇa conceived as The first stanza is incorrect. the protector of cows. Beginning : श्रीमत्सूक्ष्म गिरीवासपट्टणवसुधारिणे (?) । - अस्तुयेद्यस्तुपादायां (?) मङ्गलं वेणुपाणये ॥ गोपयोषामनोहारिवेषभूषणधारिणे । शेषिणेऽशेषजगतां पोषकायास्तु मङ्गलम् || For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy